| Singular | Dual | Plural |
Nominativo |
नाभिकण्टकः
nābhikaṇṭakaḥ
|
नाभिकण्टकौ
nābhikaṇṭakau
|
नाभिकण्टकाः
nābhikaṇṭakāḥ
|
Vocativo |
नाभिकण्टक
nābhikaṇṭaka
|
नाभिकण्टकौ
nābhikaṇṭakau
|
नाभिकण्टकाः
nābhikaṇṭakāḥ
|
Acusativo |
नाभिकण्टकम्
nābhikaṇṭakam
|
नाभिकण्टकौ
nābhikaṇṭakau
|
नाभिकण्टकान्
nābhikaṇṭakān
|
Instrumental |
नाभिकण्टकेन
nābhikaṇṭakena
|
नाभिकण्टकाभ्याम्
nābhikaṇṭakābhyām
|
नाभिकण्टकैः
nābhikaṇṭakaiḥ
|
Dativo |
नाभिकण्टकाय
nābhikaṇṭakāya
|
नाभिकण्टकाभ्याम्
nābhikaṇṭakābhyām
|
नाभिकण्टकेभ्यः
nābhikaṇṭakebhyaḥ
|
Ablativo |
नाभिकण्टकात्
nābhikaṇṭakāt
|
नाभिकण्टकाभ्याम्
nābhikaṇṭakābhyām
|
नाभिकण्टकेभ्यः
nābhikaṇṭakebhyaḥ
|
Genitivo |
नाभिकण्टकस्य
nābhikaṇṭakasya
|
नाभिकण्टकयोः
nābhikaṇṭakayoḥ
|
नाभिकण्टकानाम्
nābhikaṇṭakānām
|
Locativo |
नाभिकण्टके
nābhikaṇṭake
|
नाभिकण्टकयोः
nābhikaṇṭakayoḥ
|
नाभिकण्टकेषु
nābhikaṇṭakeṣu
|