Sanskrit tools

Sanskrit declension


Declension of नाभिकृन्तन nābhikṛntana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभिकृन्तनम् nābhikṛntanam
नाभिकृन्तने nābhikṛntane
नाभिकृन्तनानि nābhikṛntanāni
Vocative नाभिकृन्तन nābhikṛntana
नाभिकृन्तने nābhikṛntane
नाभिकृन्तनानि nābhikṛntanāni
Accusative नाभिकृन्तनम् nābhikṛntanam
नाभिकृन्तने nābhikṛntane
नाभिकृन्तनानि nābhikṛntanāni
Instrumental नाभिकृन्तनेन nābhikṛntanena
नाभिकृन्तनाभ्याम् nābhikṛntanābhyām
नाभिकृन्तनैः nābhikṛntanaiḥ
Dative नाभिकृन्तनाय nābhikṛntanāya
नाभिकृन्तनाभ्याम् nābhikṛntanābhyām
नाभिकृन्तनेभ्यः nābhikṛntanebhyaḥ
Ablative नाभिकृन्तनात् nābhikṛntanāt
नाभिकृन्तनाभ्याम् nābhikṛntanābhyām
नाभिकृन्तनेभ्यः nābhikṛntanebhyaḥ
Genitive नाभिकृन्तनस्य nābhikṛntanasya
नाभिकृन्तनयोः nābhikṛntanayoḥ
नाभिकृन्तनानाम् nābhikṛntanānām
Locative नाभिकृन्तने nābhikṛntane
नाभिकृन्तनयोः nābhikṛntanayoḥ
नाभिकृन्तनेषु nābhikṛntaneṣu