| Singular | Dual | Plural |
Nominativo |
नाभिकृन्तनम्
nābhikṛntanam
|
नाभिकृन्तने
nābhikṛntane
|
नाभिकृन्तनानि
nābhikṛntanāni
|
Vocativo |
नाभिकृन्तन
nābhikṛntana
|
नाभिकृन्तने
nābhikṛntane
|
नाभिकृन्तनानि
nābhikṛntanāni
|
Acusativo |
नाभिकृन्तनम्
nābhikṛntanam
|
नाभिकृन्तने
nābhikṛntane
|
नाभिकृन्तनानि
nābhikṛntanāni
|
Instrumental |
नाभिकृन्तनेन
nābhikṛntanena
|
नाभिकृन्तनाभ्याम्
nābhikṛntanābhyām
|
नाभिकृन्तनैः
nābhikṛntanaiḥ
|
Dativo |
नाभिकृन्तनाय
nābhikṛntanāya
|
नाभिकृन्तनाभ्याम्
nābhikṛntanābhyām
|
नाभिकृन्तनेभ्यः
nābhikṛntanebhyaḥ
|
Ablativo |
नाभिकृन्तनात्
nābhikṛntanāt
|
नाभिकृन्तनाभ्याम्
nābhikṛntanābhyām
|
नाभिकृन्तनेभ्यः
nābhikṛntanebhyaḥ
|
Genitivo |
नाभिकृन्तनस्य
nābhikṛntanasya
|
नाभिकृन्तनयोः
nābhikṛntanayoḥ
|
नाभिकृन्तनानाम्
nābhikṛntanānām
|
Locativo |
नाभिकृन्तने
nābhikṛntane
|
नाभिकृन्तनयोः
nābhikṛntanayoḥ
|
नाभिकृन्तनेषु
nābhikṛntaneṣu
|