| Singular | Dual | Plural |
Nominative |
नाभिच्छेदनम्
nābhicchedanam
|
नाभिच्छेदने
nābhicchedane
|
नाभिच्छेदनानि
nābhicchedanāni
|
Vocative |
नाभिच्छेदन
nābhicchedana
|
नाभिच्छेदने
nābhicchedane
|
नाभिच्छेदनानि
nābhicchedanāni
|
Accusative |
नाभिच्छेदनम्
nābhicchedanam
|
नाभिच्छेदने
nābhicchedane
|
नाभिच्छेदनानि
nābhicchedanāni
|
Instrumental |
नाभिच्छेदनेन
nābhicchedanena
|
नाभिच्छेदनाभ्याम्
nābhicchedanābhyām
|
नाभिच्छेदनैः
nābhicchedanaiḥ
|
Dative |
नाभिच्छेदनाय
nābhicchedanāya
|
नाभिच्छेदनाभ्याम्
nābhicchedanābhyām
|
नाभिच्छेदनेभ्यः
nābhicchedanebhyaḥ
|
Ablative |
नाभिच्छेदनात्
nābhicchedanāt
|
नाभिच्छेदनाभ्याम्
nābhicchedanābhyām
|
नाभिच्छेदनेभ्यः
nābhicchedanebhyaḥ
|
Genitive |
नाभिच्छेदनस्य
nābhicchedanasya
|
नाभिच्छेदनयोः
nābhicchedanayoḥ
|
नाभिच्छेदनानाम्
nābhicchedanānām
|
Locative |
नाभिच्छेदने
nābhicchedane
|
नाभिच्छेदनयोः
nābhicchedanayoḥ
|
नाभिच्छेदनेषु
nābhicchedaneṣu
|