| Singular | Dual | Plural |
Nominativo |
नाभिच्छेदनम्
nābhicchedanam
|
नाभिच्छेदने
nābhicchedane
|
नाभिच्छेदनानि
nābhicchedanāni
|
Vocativo |
नाभिच्छेदन
nābhicchedana
|
नाभिच्छेदने
nābhicchedane
|
नाभिच्छेदनानि
nābhicchedanāni
|
Acusativo |
नाभिच्छेदनम्
nābhicchedanam
|
नाभिच्छेदने
nābhicchedane
|
नाभिच्छेदनानि
nābhicchedanāni
|
Instrumental |
नाभिच्छेदनेन
nābhicchedanena
|
नाभिच्छेदनाभ्याम्
nābhicchedanābhyām
|
नाभिच्छेदनैः
nābhicchedanaiḥ
|
Dativo |
नाभिच्छेदनाय
nābhicchedanāya
|
नाभिच्छेदनाभ्याम्
nābhicchedanābhyām
|
नाभिच्छेदनेभ्यः
nābhicchedanebhyaḥ
|
Ablativo |
नाभिच्छेदनात्
nābhicchedanāt
|
नाभिच्छेदनाभ्याम्
nābhicchedanābhyām
|
नाभिच्छेदनेभ्यः
nābhicchedanebhyaḥ
|
Genitivo |
नाभिच्छेदनस्य
nābhicchedanasya
|
नाभिच्छेदनयोः
nābhicchedanayoḥ
|
नाभिच्छेदनानाम्
nābhicchedanānām
|
Locativo |
नाभिच्छेदने
nābhicchedane
|
नाभिच्छेदनयोः
nābhicchedanayoḥ
|
नाभिच्छेदनेषु
nābhicchedaneṣu
|