Singular | Dual | Plural | |
Nominative |
नाभिजः
nābhijaḥ |
नाभिजौ
nābhijau |
नाभिजाः
nābhijāḥ |
Vocative |
नाभिज
nābhija |
नाभिजौ
nābhijau |
नाभिजाः
nābhijāḥ |
Accusative |
नाभिजम्
nābhijam |
नाभिजौ
nābhijau |
नाभिजान्
nābhijān |
Instrumental |
नाभिजेन
nābhijena |
नाभिजाभ्याम्
nābhijābhyām |
नाभिजैः
nābhijaiḥ |
Dative |
नाभिजाय
nābhijāya |
नाभिजाभ्याम्
nābhijābhyām |
नाभिजेभ्यः
nābhijebhyaḥ |
Ablative |
नाभिजात्
nābhijāt |
नाभिजाभ्याम्
nābhijābhyām |
नाभिजेभ्यः
nābhijebhyaḥ |
Genitive |
नाभिजस्य
nābhijasya |
नाभिजयोः
nābhijayoḥ |
नाभिजानाम्
nābhijānām |
Locative |
नाभिजे
nābhije |
नाभिजयोः
nābhijayoḥ |
नाभिजेषु
nābhijeṣu |