Singular | Dual | Plural | |
Nominativo |
नाभिजः
nābhijaḥ |
नाभिजौ
nābhijau |
नाभिजाः
nābhijāḥ |
Vocativo |
नाभिज
nābhija |
नाभिजौ
nābhijau |
नाभिजाः
nābhijāḥ |
Acusativo |
नाभिजम्
nābhijam |
नाभिजौ
nābhijau |
नाभिजान्
nābhijān |
Instrumental |
नाभिजेन
nābhijena |
नाभिजाभ्याम्
nābhijābhyām |
नाभिजैः
nābhijaiḥ |
Dativo |
नाभिजाय
nābhijāya |
नाभिजाभ्याम्
nābhijābhyām |
नाभिजेभ्यः
nābhijebhyaḥ |
Ablativo |
नाभिजात्
nābhijāt |
नाभिजाभ्याम्
nābhijābhyām |
नाभिजेभ्यः
nābhijebhyaḥ |
Genitivo |
नाभिजस्य
nābhijasya |
नाभिजयोः
nābhijayoḥ |
नाभिजानाम्
nābhijānām |
Locativo |
नाभिजे
nābhije |
नाभिजयोः
nābhijayoḥ |
नाभिजेषु
nābhijeṣu |