Sanskrit tools

Sanskrit declension


Declension of नाभिजाता nābhijātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभिजाता nābhijātā
नाभिजाते nābhijāte
नाभिजाताः nābhijātāḥ
Vocative नाभिजाते nābhijāte
नाभिजाते nābhijāte
नाभिजाताः nābhijātāḥ
Accusative नाभिजाताम् nābhijātām
नाभिजाते nābhijāte
नाभिजाताः nābhijātāḥ
Instrumental नाभिजातया nābhijātayā
नाभिजाताभ्याम् nābhijātābhyām
नाभिजाताभिः nābhijātābhiḥ
Dative नाभिजातायै nābhijātāyai
नाभिजाताभ्याम् nābhijātābhyām
नाभिजाताभ्यः nābhijātābhyaḥ
Ablative नाभिजातायाः nābhijātāyāḥ
नाभिजाताभ्याम् nābhijātābhyām
नाभिजाताभ्यः nābhijātābhyaḥ
Genitive नाभिजातायाः nābhijātāyāḥ
नाभिजातयोः nābhijātayoḥ
नाभिजातानाम् nābhijātānām
Locative नाभिजातायाम् nābhijātāyām
नाभिजातयोः nābhijātayoḥ
नाभिजातासु nābhijātāsu