| Singular | Dual | Plural |
Nominative |
नाभिजाता
nābhijātā
|
नाभिजाते
nābhijāte
|
नाभिजाताः
nābhijātāḥ
|
Vocative |
नाभिजाते
nābhijāte
|
नाभिजाते
nābhijāte
|
नाभिजाताः
nābhijātāḥ
|
Accusative |
नाभिजाताम्
nābhijātām
|
नाभिजाते
nābhijāte
|
नाभिजाताः
nābhijātāḥ
|
Instrumental |
नाभिजातया
nābhijātayā
|
नाभिजाताभ्याम्
nābhijātābhyām
|
नाभिजाताभिः
nābhijātābhiḥ
|
Dative |
नाभिजातायै
nābhijātāyai
|
नाभिजाताभ्याम्
nābhijātābhyām
|
नाभिजाताभ्यः
nābhijātābhyaḥ
|
Ablative |
नाभिजातायाः
nābhijātāyāḥ
|
नाभिजाताभ्याम्
nābhijātābhyām
|
नाभिजाताभ्यः
nābhijātābhyaḥ
|
Genitive |
नाभिजातायाः
nābhijātāyāḥ
|
नाभिजातयोः
nābhijātayoḥ
|
नाभिजातानाम्
nābhijātānām
|
Locative |
नाभिजातायाम्
nābhijātāyām
|
नाभिजातयोः
nābhijātayoḥ
|
नाभिजातासु
nābhijātāsu
|