| Singular | Dual | Plural |
Nominativo |
नाभिजाता
nābhijātā
|
नाभिजाते
nābhijāte
|
नाभिजाताः
nābhijātāḥ
|
Vocativo |
नाभिजाते
nābhijāte
|
नाभिजाते
nābhijāte
|
नाभिजाताः
nābhijātāḥ
|
Acusativo |
नाभिजाताम्
nābhijātām
|
नाभिजाते
nābhijāte
|
नाभिजाताः
nābhijātāḥ
|
Instrumental |
नाभिजातया
nābhijātayā
|
नाभिजाताभ्याम्
nābhijātābhyām
|
नाभिजाताभिः
nābhijātābhiḥ
|
Dativo |
नाभिजातायै
nābhijātāyai
|
नाभिजाताभ्याम्
nābhijātābhyām
|
नाभिजाताभ्यः
nābhijātābhyaḥ
|
Ablativo |
नाभिजातायाः
nābhijātāyāḥ
|
नाभिजाताभ्याम्
nābhijātābhyām
|
नाभिजाताभ्यः
nābhijātābhyaḥ
|
Genitivo |
नाभिजातायाः
nābhijātāyāḥ
|
नाभिजातयोः
nābhijātayoḥ
|
नाभिजातानाम्
nābhijātānām
|
Locativo |
नाभिजातायाम्
nābhijātāyām
|
नाभिजातयोः
nābhijātayoḥ
|
नाभिजातासु
nābhijātāsu
|