Sanskrit tools

Sanskrit declension


Declension of नाभिजात nābhijāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभिजातम् nābhijātam
नाभिजाते nābhijāte
नाभिजातानि nābhijātāni
Vocative नाभिजात nābhijāta
नाभिजाते nābhijāte
नाभिजातानि nābhijātāni
Accusative नाभिजातम् nābhijātam
नाभिजाते nābhijāte
नाभिजातानि nābhijātāni
Instrumental नाभिजातेन nābhijātena
नाभिजाताभ्याम् nābhijātābhyām
नाभिजातैः nābhijātaiḥ
Dative नाभिजाताय nābhijātāya
नाभिजाताभ्याम् nābhijātābhyām
नाभिजातेभ्यः nābhijātebhyaḥ
Ablative नाभिजातात् nābhijātāt
नाभिजाताभ्याम् nābhijātābhyām
नाभिजातेभ्यः nābhijātebhyaḥ
Genitive नाभिजातस्य nābhijātasya
नाभिजातयोः nābhijātayoḥ
नाभिजातानाम् nābhijātānām
Locative नाभिजाते nābhijāte
नाभिजातयोः nābhijātayoḥ
नाभिजातेषु nābhijāteṣu