| Singular | Dual | Plural |
Nominativo |
नाभिजातम्
nābhijātam
|
नाभिजाते
nābhijāte
|
नाभिजातानि
nābhijātāni
|
Vocativo |
नाभिजात
nābhijāta
|
नाभिजाते
nābhijāte
|
नाभिजातानि
nābhijātāni
|
Acusativo |
नाभिजातम्
nābhijātam
|
नाभिजाते
nābhijāte
|
नाभिजातानि
nābhijātāni
|
Instrumental |
नाभिजातेन
nābhijātena
|
नाभिजाताभ्याम्
nābhijātābhyām
|
नाभिजातैः
nābhijātaiḥ
|
Dativo |
नाभिजाताय
nābhijātāya
|
नाभिजाताभ्याम्
nābhijātābhyām
|
नाभिजातेभ्यः
nābhijātebhyaḥ
|
Ablativo |
नाभिजातात्
nābhijātāt
|
नाभिजाताभ्याम्
nābhijātābhyām
|
नाभिजातेभ्यः
nābhijātebhyaḥ
|
Genitivo |
नाभिजातस्य
nābhijātasya
|
नाभिजातयोः
nābhijātayoḥ
|
नाभिजातानाम्
nābhijātānām
|
Locativo |
नाभिजाते
nābhijāte
|
नाभिजातयोः
nābhijātayoḥ
|
नाभिजातेषु
nābhijāteṣu
|