Sanskrit tools

Sanskrit declension


Declension of नाभित्व nābhitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभित्वम् nābhitvam
नाभित्वे nābhitve
नाभित्वानि nābhitvāni
Vocative नाभित्व nābhitva
नाभित्वे nābhitve
नाभित्वानि nābhitvāni
Accusative नाभित्वम् nābhitvam
नाभित्वे nābhitve
नाभित्वानि nābhitvāni
Instrumental नाभित्वेन nābhitvena
नाभित्वाभ्याम् nābhitvābhyām
नाभित्वैः nābhitvaiḥ
Dative नाभित्वाय nābhitvāya
नाभित्वाभ्याम् nābhitvābhyām
नाभित्वेभ्यः nābhitvebhyaḥ
Ablative नाभित्वात् nābhitvāt
नाभित्वाभ्याम् nābhitvābhyām
नाभित्वेभ्यः nābhitvebhyaḥ
Genitive नाभित्वस्य nābhitvasya
नाभित्वयोः nābhitvayoḥ
नाभित्वानाम् nābhitvānām
Locative नाभित्वे nābhitve
नाभित्वयोः nābhitvayoḥ
नाभित्वेषु nābhitveṣu