| Singular | Dual | Plural |
Nominativo |
नाभित्वम्
nābhitvam
|
नाभित्वे
nābhitve
|
नाभित्वानि
nābhitvāni
|
Vocativo |
नाभित्व
nābhitva
|
नाभित्वे
nābhitve
|
नाभित्वानि
nābhitvāni
|
Acusativo |
नाभित्वम्
nābhitvam
|
नाभित्वे
nābhitve
|
नाभित्वानि
nābhitvāni
|
Instrumental |
नाभित्वेन
nābhitvena
|
नाभित्वाभ्याम्
nābhitvābhyām
|
नाभित्वैः
nābhitvaiḥ
|
Dativo |
नाभित्वाय
nābhitvāya
|
नाभित्वाभ्याम्
nābhitvābhyām
|
नाभित्वेभ्यः
nābhitvebhyaḥ
|
Ablativo |
नाभित्वात्
nābhitvāt
|
नाभित्वाभ्याम्
nābhitvābhyām
|
नाभित्वेभ्यः
nābhitvebhyaḥ
|
Genitivo |
नाभित्वस्य
nābhitvasya
|
नाभित्वयोः
nābhitvayoḥ
|
नाभित्वानाम्
nābhitvānām
|
Locativo |
नाभित्वे
nābhitve
|
नाभित्वयोः
nābhitvayoḥ
|
नाभित्वेषु
nābhitveṣu
|