Sanskrit tools

Sanskrit declension


Declension of नाभिदघ्न nābhidaghna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभिदघ्नः nābhidaghnaḥ
नाभिदघ्नौ nābhidaghnau
नाभिदघ्नाः nābhidaghnāḥ
Vocative नाभिदघ्न nābhidaghna
नाभिदघ्नौ nābhidaghnau
नाभिदघ्नाः nābhidaghnāḥ
Accusative नाभिदघ्नम् nābhidaghnam
नाभिदघ्नौ nābhidaghnau
नाभिदघ्नान् nābhidaghnān
Instrumental नाभिदघ्नेन nābhidaghnena
नाभिदघ्नाभ्याम् nābhidaghnābhyām
नाभिदघ्नैः nābhidaghnaiḥ
Dative नाभिदघ्नाय nābhidaghnāya
नाभिदघ्नाभ्याम् nābhidaghnābhyām
नाभिदघ्नेभ्यः nābhidaghnebhyaḥ
Ablative नाभिदघ्नात् nābhidaghnāt
नाभिदघ्नाभ्याम् nābhidaghnābhyām
नाभिदघ्नेभ्यः nābhidaghnebhyaḥ
Genitive नाभिदघ्नस्य nābhidaghnasya
नाभिदघ्नयोः nābhidaghnayoḥ
नाभिदघ्नानाम् nābhidaghnānām
Locative नाभिदघ्ने nābhidaghne
नाभिदघ्नयोः nābhidaghnayoḥ
नाभिदघ्नेषु nābhidaghneṣu