| Singular | Dual | Plural |
Nominativo |
नाभिदघ्नः
nābhidaghnaḥ
|
नाभिदघ्नौ
nābhidaghnau
|
नाभिदघ्नाः
nābhidaghnāḥ
|
Vocativo |
नाभिदघ्न
nābhidaghna
|
नाभिदघ्नौ
nābhidaghnau
|
नाभिदघ्नाः
nābhidaghnāḥ
|
Acusativo |
नाभिदघ्नम्
nābhidaghnam
|
नाभिदघ्नौ
nābhidaghnau
|
नाभिदघ्नान्
nābhidaghnān
|
Instrumental |
नाभिदघ्नेन
nābhidaghnena
|
नाभिदघ्नाभ्याम्
nābhidaghnābhyām
|
नाभिदघ्नैः
nābhidaghnaiḥ
|
Dativo |
नाभिदघ्नाय
nābhidaghnāya
|
नाभिदघ्नाभ्याम्
nābhidaghnābhyām
|
नाभिदघ्नेभ्यः
nābhidaghnebhyaḥ
|
Ablativo |
नाभिदघ्नात्
nābhidaghnāt
|
नाभिदघ्नाभ्याम्
nābhidaghnābhyām
|
नाभिदघ्नेभ्यः
nābhidaghnebhyaḥ
|
Genitivo |
नाभिदघ्नस्य
nābhidaghnasya
|
नाभिदघ्नयोः
nābhidaghnayoḥ
|
नाभिदघ्नानाम्
nābhidaghnānām
|
Locativo |
नाभिदघ्ने
nābhidaghne
|
नाभिदघ्नयोः
nābhidaghnayoḥ
|
नाभिदघ्नेषु
nābhidaghneṣu
|