| Singular | Dual | Plural |
Nominative |
नाभिदघ्ना
nābhidaghnā
|
नाभिदघ्ने
nābhidaghne
|
नाभिदघ्नाः
nābhidaghnāḥ
|
Vocative |
नाभिदघ्ने
nābhidaghne
|
नाभिदघ्ने
nābhidaghne
|
नाभिदघ्नाः
nābhidaghnāḥ
|
Accusative |
नाभिदघ्नाम्
nābhidaghnām
|
नाभिदघ्ने
nābhidaghne
|
नाभिदघ्नाः
nābhidaghnāḥ
|
Instrumental |
नाभिदघ्नया
nābhidaghnayā
|
नाभिदघ्नाभ्याम्
nābhidaghnābhyām
|
नाभिदघ्नाभिः
nābhidaghnābhiḥ
|
Dative |
नाभिदघ्नायै
nābhidaghnāyai
|
नाभिदघ्नाभ्याम्
nābhidaghnābhyām
|
नाभिदघ्नाभ्यः
nābhidaghnābhyaḥ
|
Ablative |
नाभिदघ्नायाः
nābhidaghnāyāḥ
|
नाभिदघ्नाभ्याम्
nābhidaghnābhyām
|
नाभिदघ्नाभ्यः
nābhidaghnābhyaḥ
|
Genitive |
नाभिदघ्नायाः
nābhidaghnāyāḥ
|
नाभिदघ्नयोः
nābhidaghnayoḥ
|
नाभिदघ्नानाम्
nābhidaghnānām
|
Locative |
नाभिदघ्नायाम्
nābhidaghnāyām
|
नाभिदघ्नयोः
nābhidaghnayoḥ
|
नाभिदघ्नासु
nābhidaghnāsu
|