Sanskrit tools

Sanskrit declension


Declension of नाभिदघ्ना nābhidaghnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभिदघ्ना nābhidaghnā
नाभिदघ्ने nābhidaghne
नाभिदघ्नाः nābhidaghnāḥ
Vocative नाभिदघ्ने nābhidaghne
नाभिदघ्ने nābhidaghne
नाभिदघ्नाः nābhidaghnāḥ
Accusative नाभिदघ्नाम् nābhidaghnām
नाभिदघ्ने nābhidaghne
नाभिदघ्नाः nābhidaghnāḥ
Instrumental नाभिदघ्नया nābhidaghnayā
नाभिदघ्नाभ्याम् nābhidaghnābhyām
नाभिदघ्नाभिः nābhidaghnābhiḥ
Dative नाभिदघ्नायै nābhidaghnāyai
नाभिदघ्नाभ्याम् nābhidaghnābhyām
नाभिदघ्नाभ्यः nābhidaghnābhyaḥ
Ablative नाभिदघ्नायाः nābhidaghnāyāḥ
नाभिदघ्नाभ्याम् nābhidaghnābhyām
नाभिदघ्नाभ्यः nābhidaghnābhyaḥ
Genitive नाभिदघ्नायाः nābhidaghnāyāḥ
नाभिदघ्नयोः nābhidaghnayoḥ
नाभिदघ्नानाम् nābhidaghnānām
Locative नाभिदघ्नायाम् nābhidaghnāyām
नाभिदघ्नयोः nābhidaghnayoḥ
नाभिदघ्नासु nābhidaghnāsu