| Singular | Dual | Plural |
Nominativo |
नाभिदघ्ना
nābhidaghnā
|
नाभिदघ्ने
nābhidaghne
|
नाभिदघ्नाः
nābhidaghnāḥ
|
Vocativo |
नाभिदघ्ने
nābhidaghne
|
नाभिदघ्ने
nābhidaghne
|
नाभिदघ्नाः
nābhidaghnāḥ
|
Acusativo |
नाभिदघ्नाम्
nābhidaghnām
|
नाभिदघ्ने
nābhidaghne
|
नाभिदघ्नाः
nābhidaghnāḥ
|
Instrumental |
नाभिदघ्नया
nābhidaghnayā
|
नाभिदघ्नाभ्याम्
nābhidaghnābhyām
|
नाभिदघ्नाभिः
nābhidaghnābhiḥ
|
Dativo |
नाभिदघ्नायै
nābhidaghnāyai
|
नाभिदघ्नाभ्याम्
nābhidaghnābhyām
|
नाभिदघ्नाभ्यः
nābhidaghnābhyaḥ
|
Ablativo |
नाभिदघ्नायाः
nābhidaghnāyāḥ
|
नाभिदघ्नाभ्याम्
nābhidaghnābhyām
|
नाभिदघ्नाभ्यः
nābhidaghnābhyaḥ
|
Genitivo |
नाभिदघ्नायाः
nābhidaghnāyāḥ
|
नाभिदघ्नयोः
nābhidaghnayoḥ
|
नाभिदघ्नानाम्
nābhidaghnānām
|
Locativo |
नाभिदघ्नायाम्
nābhidaghnāyām
|
नाभिदघ्नयोः
nābhidaghnayoḥ
|
नाभिदघ्नासु
nābhidaghnāsu
|