Sanskrit tools

Sanskrit declension


Declension of नाभिदघ्नपाद nābhidaghnapāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभिदघ्नपादः nābhidaghnapādaḥ
नाभिदघ्नपादौ nābhidaghnapādau
नाभिदघ्नपादाः nābhidaghnapādāḥ
Vocative नाभिदघ्नपाद nābhidaghnapāda
नाभिदघ्नपादौ nābhidaghnapādau
नाभिदघ्नपादाः nābhidaghnapādāḥ
Accusative नाभिदघ्नपादम् nābhidaghnapādam
नाभिदघ्नपादौ nābhidaghnapādau
नाभिदघ्नपादान् nābhidaghnapādān
Instrumental नाभिदघ्नपादेन nābhidaghnapādena
नाभिदघ्नपादाभ्याम् nābhidaghnapādābhyām
नाभिदघ्नपादैः nābhidaghnapādaiḥ
Dative नाभिदघ्नपादाय nābhidaghnapādāya
नाभिदघ्नपादाभ्याम् nābhidaghnapādābhyām
नाभिदघ्नपादेभ्यः nābhidaghnapādebhyaḥ
Ablative नाभिदघ्नपादात् nābhidaghnapādāt
नाभिदघ्नपादाभ्याम् nābhidaghnapādābhyām
नाभिदघ्नपादेभ्यः nābhidaghnapādebhyaḥ
Genitive नाभिदघ्नपादस्य nābhidaghnapādasya
नाभिदघ्नपादयोः nābhidaghnapādayoḥ
नाभिदघ्नपादानाम् nābhidaghnapādānām
Locative नाभिदघ्नपादे nābhidaghnapāde
नाभिदघ्नपादयोः nābhidaghnapādayoḥ
नाभिदघ्नपादेषु nābhidaghnapādeṣu