| Singular | Dual | Plural |
Nominativo |
नाभिदघ्नपादः
nābhidaghnapādaḥ
|
नाभिदघ्नपादौ
nābhidaghnapādau
|
नाभिदघ्नपादाः
nābhidaghnapādāḥ
|
Vocativo |
नाभिदघ्नपाद
nābhidaghnapāda
|
नाभिदघ्नपादौ
nābhidaghnapādau
|
नाभिदघ्नपादाः
nābhidaghnapādāḥ
|
Acusativo |
नाभिदघ्नपादम्
nābhidaghnapādam
|
नाभिदघ्नपादौ
nābhidaghnapādau
|
नाभिदघ्नपादान्
nābhidaghnapādān
|
Instrumental |
नाभिदघ्नपादेन
nābhidaghnapādena
|
नाभिदघ्नपादाभ्याम्
nābhidaghnapādābhyām
|
नाभिदघ्नपादैः
nābhidaghnapādaiḥ
|
Dativo |
नाभिदघ्नपादाय
nābhidaghnapādāya
|
नाभिदघ्नपादाभ्याम्
nābhidaghnapādābhyām
|
नाभिदघ्नपादेभ्यः
nābhidaghnapādebhyaḥ
|
Ablativo |
नाभिदघ्नपादात्
nābhidaghnapādāt
|
नाभिदघ्नपादाभ्याम्
nābhidaghnapādābhyām
|
नाभिदघ्नपादेभ्यः
nābhidaghnapādebhyaḥ
|
Genitivo |
नाभिदघ्नपादस्य
nābhidaghnapādasya
|
नाभिदघ्नपादयोः
nābhidaghnapādayoḥ
|
नाभिदघ्नपादानाम्
nābhidaghnapādānām
|
Locativo |
नाभिदघ्नपादे
nābhidaghnapāde
|
नाभिदघ्नपादयोः
nābhidaghnapādayoḥ
|
नाभिदघ्नपादेषु
nābhidaghnapādeṣu
|