Sanskrit tools

Sanskrit declension


Declension of नाभिदघ्नपादा nābhidaghnapādā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभिदघ्नपादा nābhidaghnapādā
नाभिदघ्नपादे nābhidaghnapāde
नाभिदघ्नपादाः nābhidaghnapādāḥ
Vocative नाभिदघ्नपादे nābhidaghnapāde
नाभिदघ्नपादे nābhidaghnapāde
नाभिदघ्नपादाः nābhidaghnapādāḥ
Accusative नाभिदघ्नपादाम् nābhidaghnapādām
नाभिदघ्नपादे nābhidaghnapāde
नाभिदघ्नपादाः nābhidaghnapādāḥ
Instrumental नाभिदघ्नपादया nābhidaghnapādayā
नाभिदघ्नपादाभ्याम् nābhidaghnapādābhyām
नाभिदघ्नपादाभिः nābhidaghnapādābhiḥ
Dative नाभिदघ्नपादायै nābhidaghnapādāyai
नाभिदघ्नपादाभ्याम् nābhidaghnapādābhyām
नाभिदघ्नपादाभ्यः nābhidaghnapādābhyaḥ
Ablative नाभिदघ्नपादायाः nābhidaghnapādāyāḥ
नाभिदघ्नपादाभ्याम् nābhidaghnapādābhyām
नाभिदघ्नपादाभ्यः nābhidaghnapādābhyaḥ
Genitive नाभिदघ्नपादायाः nābhidaghnapādāyāḥ
नाभिदघ्नपादयोः nābhidaghnapādayoḥ
नाभिदघ्नपादानाम् nābhidaghnapādānām
Locative नाभिदघ्नपादायाम् nābhidaghnapādāyām
नाभिदघ्नपादयोः nābhidaghnapādayoḥ
नाभिदघ्नपादासु nābhidaghnapādāsu