| Singular | Dual | Plural |
Nominativo |
नाभिदघ्नपादा
nābhidaghnapādā
|
नाभिदघ्नपादे
nābhidaghnapāde
|
नाभिदघ्नपादाः
nābhidaghnapādāḥ
|
Vocativo |
नाभिदघ्नपादे
nābhidaghnapāde
|
नाभिदघ्नपादे
nābhidaghnapāde
|
नाभिदघ्नपादाः
nābhidaghnapādāḥ
|
Acusativo |
नाभिदघ्नपादाम्
nābhidaghnapādām
|
नाभिदघ्नपादे
nābhidaghnapāde
|
नाभिदघ्नपादाः
nābhidaghnapādāḥ
|
Instrumental |
नाभिदघ्नपादया
nābhidaghnapādayā
|
नाभिदघ्नपादाभ्याम्
nābhidaghnapādābhyām
|
नाभिदघ्नपादाभिः
nābhidaghnapādābhiḥ
|
Dativo |
नाभिदघ्नपादायै
nābhidaghnapādāyai
|
नाभिदघ्नपादाभ्याम्
nābhidaghnapādābhyām
|
नाभिदघ्नपादाभ्यः
nābhidaghnapādābhyaḥ
|
Ablativo |
नाभिदघ्नपादायाः
nābhidaghnapādāyāḥ
|
नाभिदघ्नपादाभ्याम्
nābhidaghnapādābhyām
|
नाभिदघ्नपादाभ्यः
nābhidaghnapādābhyaḥ
|
Genitivo |
नाभिदघ्नपादायाः
nābhidaghnapādāyāḥ
|
नाभिदघ्नपादयोः
nābhidaghnapādayoḥ
|
नाभिदघ्नपादानाम्
nābhidaghnapādānām
|
Locativo |
नाभिदघ्नपादायाम्
nābhidaghnapādāyām
|
नाभिदघ्नपादयोः
nābhidaghnapādayoḥ
|
नाभिदघ्नपादासु
nābhidaghnapādāsu
|