| Singular | Dual | Plural |
Nominative |
नाभिनाला
nābhinālā
|
नाभिनाले
nābhināle
|
नाभिनालाः
nābhinālāḥ
|
Vocative |
नाभिनाले
nābhināle
|
नाभिनाले
nābhināle
|
नाभिनालाः
nābhinālāḥ
|
Accusative |
नाभिनालाम्
nābhinālām
|
नाभिनाले
nābhināle
|
नाभिनालाः
nābhinālāḥ
|
Instrumental |
नाभिनालया
nābhinālayā
|
नाभिनालाभ्याम्
nābhinālābhyām
|
नाभिनालाभिः
nābhinālābhiḥ
|
Dative |
नाभिनालायै
nābhinālāyai
|
नाभिनालाभ्याम्
nābhinālābhyām
|
नाभिनालाभ्यः
nābhinālābhyaḥ
|
Ablative |
नाभिनालायाः
nābhinālāyāḥ
|
नाभिनालाभ्याम्
nābhinālābhyām
|
नाभिनालाभ्यः
nābhinālābhyaḥ
|
Genitive |
नाभिनालायाः
nābhinālāyāḥ
|
नाभिनालयोः
nābhinālayoḥ
|
नाभिनालानाम्
nābhinālānām
|
Locative |
नाभिनालायाम्
nābhinālāyām
|
नाभिनालयोः
nābhinālayoḥ
|
नाभिनालासु
nābhinālāsu
|