| Singular | Dual | Plural |
Nominativo |
नाभिनाला
nābhinālā
|
नाभिनाले
nābhināle
|
नाभिनालाः
nābhinālāḥ
|
Vocativo |
नाभिनाले
nābhināle
|
नाभिनाले
nābhināle
|
नाभिनालाः
nābhinālāḥ
|
Acusativo |
नाभिनालाम्
nābhinālām
|
नाभिनाले
nābhināle
|
नाभिनालाः
nābhinālāḥ
|
Instrumental |
नाभिनालया
nābhinālayā
|
नाभिनालाभ्याम्
nābhinālābhyām
|
नाभिनालाभिः
nābhinālābhiḥ
|
Dativo |
नाभिनालायै
nābhinālāyai
|
नाभिनालाभ्याम्
nābhinālābhyām
|
नाभिनालाभ्यः
nābhinālābhyaḥ
|
Ablativo |
नाभिनालायाः
nābhinālāyāḥ
|
नाभिनालाभ्याम्
nābhinālābhyām
|
नाभिनालाभ्यः
nābhinālābhyaḥ
|
Genitivo |
नाभिनालायाः
nābhinālāyāḥ
|
नाभिनालयोः
nābhinālayoḥ
|
नाभिनालानाम्
nābhinālānām
|
Locativo |
नाभिनालायाम्
nābhinālāyām
|
नाभिनालयोः
nābhinālayoḥ
|
नाभिनालासु
nābhinālāsu
|