| Singular | Dual | Plural |
Nominative |
नाभिमात्रा
nābhimātrā
|
नाभिमात्रे
nābhimātre
|
नाभिमात्राः
nābhimātrāḥ
|
Vocative |
नाभिमात्रे
nābhimātre
|
नाभिमात्रे
nābhimātre
|
नाभिमात्राः
nābhimātrāḥ
|
Accusative |
नाभिमात्राम्
nābhimātrām
|
नाभिमात्रे
nābhimātre
|
नाभिमात्राः
nābhimātrāḥ
|
Instrumental |
नाभिमात्रया
nābhimātrayā
|
नाभिमात्राभ्याम्
nābhimātrābhyām
|
नाभिमात्राभिः
nābhimātrābhiḥ
|
Dative |
नाभिमात्रायै
nābhimātrāyai
|
नाभिमात्राभ्याम्
nābhimātrābhyām
|
नाभिमात्राभ्यः
nābhimātrābhyaḥ
|
Ablative |
नाभिमात्रायाः
nābhimātrāyāḥ
|
नाभिमात्राभ्याम्
nābhimātrābhyām
|
नाभिमात्राभ्यः
nābhimātrābhyaḥ
|
Genitive |
नाभिमात्रायाः
nābhimātrāyāḥ
|
नाभिमात्रयोः
nābhimātrayoḥ
|
नाभिमात्राणाम्
nābhimātrāṇām
|
Locative |
नाभिमात्रायाम्
nābhimātrāyām
|
नाभिमात्रयोः
nābhimātrayoḥ
|
नाभिमात्रासु
nābhimātrāsu
|