| Singular | Dual | Plural |
Nominativo |
नाभिमात्रा
nābhimātrā
|
नाभिमात्रे
nābhimātre
|
नाभिमात्राः
nābhimātrāḥ
|
Vocativo |
नाभिमात्रे
nābhimātre
|
नाभिमात्रे
nābhimātre
|
नाभिमात्राः
nābhimātrāḥ
|
Acusativo |
नाभिमात्राम्
nābhimātrām
|
नाभिमात्रे
nābhimātre
|
नाभिमात्राः
nābhimātrāḥ
|
Instrumental |
नाभिमात्रया
nābhimātrayā
|
नाभिमात्राभ्याम्
nābhimātrābhyām
|
नाभिमात्राभिः
nābhimātrābhiḥ
|
Dativo |
नाभिमात्रायै
nābhimātrāyai
|
नाभिमात्राभ्याम्
nābhimātrābhyām
|
नाभिमात्राभ्यः
nābhimātrābhyaḥ
|
Ablativo |
नाभिमात्रायाः
nābhimātrāyāḥ
|
नाभिमात्राभ्याम्
nābhimātrābhyām
|
नाभिमात्राभ्यः
nābhimātrābhyaḥ
|
Genitivo |
नाभिमात्रायाः
nābhimātrāyāḥ
|
नाभिमात्रयोः
nābhimātrayoḥ
|
नाभिमात्राणाम्
nābhimātrāṇām
|
Locativo |
नाभिमात्रायाम्
nābhimātrāyām
|
नाभिमात्रयोः
nābhimātrayoḥ
|
नाभिमात्रासु
nābhimātrāsu
|