| Singular | Dual | Plural |
Nominative |
नाभिवर्षम्
nābhivarṣam
|
नाभिवर्षे
nābhivarṣe
|
नाभिवर्षाणि
nābhivarṣāṇi
|
Vocative |
नाभिवर्ष
nābhivarṣa
|
नाभिवर्षे
nābhivarṣe
|
नाभिवर्षाणि
nābhivarṣāṇi
|
Accusative |
नाभिवर्षम्
nābhivarṣam
|
नाभिवर्षे
nābhivarṣe
|
नाभिवर्षाणि
nābhivarṣāṇi
|
Instrumental |
नाभिवर्षेण
nābhivarṣeṇa
|
नाभिवर्षाभ्याम्
nābhivarṣābhyām
|
नाभिवर्षैः
nābhivarṣaiḥ
|
Dative |
नाभिवर्षाय
nābhivarṣāya
|
नाभिवर्षाभ्याम्
nābhivarṣābhyām
|
नाभिवर्षेभ्यः
nābhivarṣebhyaḥ
|
Ablative |
नाभिवर्षात्
nābhivarṣāt
|
नाभिवर्षाभ्याम्
nābhivarṣābhyām
|
नाभिवर्षेभ्यः
nābhivarṣebhyaḥ
|
Genitive |
नाभिवर्षस्य
nābhivarṣasya
|
नाभिवर्षयोः
nābhivarṣayoḥ
|
नाभिवर्षाणाम्
nābhivarṣāṇām
|
Locative |
नाभिवर्षे
nābhivarṣe
|
नाभिवर्षयोः
nābhivarṣayoḥ
|
नाभिवर्षेषु
nābhivarṣeṣu
|