| Singular | Dual | Plural |
Nominativo |
नाभिवर्षम्
nābhivarṣam
|
नाभिवर्षे
nābhivarṣe
|
नाभिवर्षाणि
nābhivarṣāṇi
|
Vocativo |
नाभिवर्ष
nābhivarṣa
|
नाभिवर्षे
nābhivarṣe
|
नाभिवर्षाणि
nābhivarṣāṇi
|
Acusativo |
नाभिवर्षम्
nābhivarṣam
|
नाभिवर्षे
nābhivarṣe
|
नाभिवर्षाणि
nābhivarṣāṇi
|
Instrumental |
नाभिवर्षेण
nābhivarṣeṇa
|
नाभिवर्षाभ्याम्
nābhivarṣābhyām
|
नाभिवर्षैः
nābhivarṣaiḥ
|
Dativo |
नाभिवर्षाय
nābhivarṣāya
|
नाभिवर्षाभ्याम्
nābhivarṣābhyām
|
नाभिवर्षेभ्यः
nābhivarṣebhyaḥ
|
Ablativo |
नाभिवर्षात्
nābhivarṣāt
|
नाभिवर्षाभ्याम्
nābhivarṣābhyām
|
नाभिवर्षेभ्यः
nābhivarṣebhyaḥ
|
Genitivo |
नाभिवर्षस्य
nābhivarṣasya
|
नाभिवर्षयोः
nābhivarṣayoḥ
|
नाभिवर्षाणाम्
nābhivarṣāṇām
|
Locativo |
नाभिवर्षे
nābhivarṣe
|
नाभिवर्षयोः
nābhivarṣayoḥ
|
नाभिवर्षेषु
nābhivarṣeṣu
|