Sanskrit tools

Sanskrit declension


Declension of नाभ्यावर्त nābhyāvarta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभ्यावर्तः nābhyāvartaḥ
नाभ्यावर्तौ nābhyāvartau
नाभ्यावर्ताः nābhyāvartāḥ
Vocative नाभ्यावर्त nābhyāvarta
नाभ्यावर्तौ nābhyāvartau
नाभ्यावर्ताः nābhyāvartāḥ
Accusative नाभ्यावर्तम् nābhyāvartam
नाभ्यावर्तौ nābhyāvartau
नाभ्यावर्तान् nābhyāvartān
Instrumental नाभ्यावर्तेन nābhyāvartena
नाभ्यावर्ताभ्याम् nābhyāvartābhyām
नाभ्यावर्तैः nābhyāvartaiḥ
Dative नाभ्यावर्ताय nābhyāvartāya
नाभ्यावर्ताभ्याम् nābhyāvartābhyām
नाभ्यावर्तेभ्यः nābhyāvartebhyaḥ
Ablative नाभ्यावर्तात् nābhyāvartāt
नाभ्यावर्ताभ्याम् nābhyāvartābhyām
नाभ्यावर्तेभ्यः nābhyāvartebhyaḥ
Genitive नाभ्यावर्तस्य nābhyāvartasya
नाभ्यावर्तयोः nābhyāvartayoḥ
नाभ्यावर्तानाम् nābhyāvartānām
Locative नाभ्यावर्ते nābhyāvarte
नाभ्यावर्तयोः nābhyāvartayoḥ
नाभ्यावर्तेषु nābhyāvarteṣu