| Singular | Dual | Plural |
Nominativo |
नाभ्यावर्तः
nābhyāvartaḥ
|
नाभ्यावर्तौ
nābhyāvartau
|
नाभ्यावर्ताः
nābhyāvartāḥ
|
Vocativo |
नाभ्यावर्त
nābhyāvarta
|
नाभ्यावर्तौ
nābhyāvartau
|
नाभ्यावर्ताः
nābhyāvartāḥ
|
Acusativo |
नाभ्यावर्तम्
nābhyāvartam
|
नाभ्यावर्तौ
nābhyāvartau
|
नाभ्यावर्तान्
nābhyāvartān
|
Instrumental |
नाभ्यावर्तेन
nābhyāvartena
|
नाभ्यावर्ताभ्याम्
nābhyāvartābhyām
|
नाभ्यावर्तैः
nābhyāvartaiḥ
|
Dativo |
नाभ्यावर्ताय
nābhyāvartāya
|
नाभ्यावर्ताभ्याम्
nābhyāvartābhyām
|
नाभ्यावर्तेभ्यः
nābhyāvartebhyaḥ
|
Ablativo |
नाभ्यावर्तात्
nābhyāvartāt
|
नाभ्यावर्ताभ्याम्
nābhyāvartābhyām
|
नाभ्यावर्तेभ्यः
nābhyāvartebhyaḥ
|
Genitivo |
नाभ्यावर्तस्य
nābhyāvartasya
|
नाभ्यावर्तयोः
nābhyāvartayoḥ
|
नाभ्यावर्तानाम्
nābhyāvartānām
|
Locativo |
नाभ्यावर्ते
nābhyāvarte
|
नाभ्यावर्तयोः
nābhyāvartayoḥ
|
नाभ्यावर्तेषु
nābhyāvarteṣu
|