Singular | Dual | Plural | |
Nominative |
नाभिकः
nābhikaḥ |
नाभिकौ
nābhikau |
नाभिकाः
nābhikāḥ |
Vocative |
नाभिक
nābhika |
नाभिकौ
nābhikau |
नाभिकाः
nābhikāḥ |
Accusative |
नाभिकम्
nābhikam |
नाभिकौ
nābhikau |
नाभिकान्
nābhikān |
Instrumental |
नाभिकेन
nābhikena |
नाभिकाभ्याम्
nābhikābhyām |
नाभिकैः
nābhikaiḥ |
Dative |
नाभिकाय
nābhikāya |
नाभिकाभ्याम्
nābhikābhyām |
नाभिकेभ्यः
nābhikebhyaḥ |
Ablative |
नाभिकात्
nābhikāt |
नाभिकाभ्याम्
nābhikābhyām |
नाभिकेभ्यः
nābhikebhyaḥ |
Genitive |
नाभिकस्य
nābhikasya |
नाभिकयोः
nābhikayoḥ |
नाभिकानाम्
nābhikānām |
Locative |
नाभिके
nābhike |
नाभिकयोः
nābhikayoḥ |
नाभिकेषु
nābhikeṣu |