Singular | Dual | Plural | |
Nominativo |
नाभिकः
nābhikaḥ |
नाभिकौ
nābhikau |
नाभिकाः
nābhikāḥ |
Vocativo |
नाभिक
nābhika |
नाभिकौ
nābhikau |
नाभिकाः
nābhikāḥ |
Acusativo |
नाभिकम्
nābhikam |
नाभिकौ
nābhikau |
नाभिकान्
nābhikān |
Instrumental |
नाभिकेन
nābhikena |
नाभिकाभ्याम्
nābhikābhyām |
नाभिकैः
nābhikaiḥ |
Dativo |
नाभिकाय
nābhikāya |
नाभिकाभ्याम्
nābhikābhyām |
नाभिकेभ्यः
nābhikebhyaḥ |
Ablativo |
नाभिकात्
nābhikāt |
नाभिकाभ्याम्
nābhikābhyām |
नाभिकेभ्यः
nābhikebhyaḥ |
Genitivo |
नाभिकस्य
nābhikasya |
नाभिकयोः
nābhikayoḥ |
नाभिकानाम्
nābhikānām |
Locativo |
नाभिके
nābhike |
नाभिकयोः
nābhikayoḥ |
नाभिकेषु
nābhikeṣu |