Singular | Dual | Plural | |
Nominative |
नाभिका
nābhikā |
नाभिके
nābhike |
नाभिकाः
nābhikāḥ |
Vocative |
नाभिके
nābhike |
नाभिके
nābhike |
नाभिकाः
nābhikāḥ |
Accusative |
नाभिकाम्
nābhikām |
नाभिके
nābhike |
नाभिकाः
nābhikāḥ |
Instrumental |
नाभिकया
nābhikayā |
नाभिकाभ्याम्
nābhikābhyām |
नाभिकाभिः
nābhikābhiḥ |
Dative |
नाभिकायै
nābhikāyai |
नाभिकाभ्याम्
nābhikābhyām |
नाभिकाभ्यः
nābhikābhyaḥ |
Ablative |
नाभिकायाः
nābhikāyāḥ |
नाभिकाभ्याम्
nābhikābhyām |
नाभिकाभ्यः
nābhikābhyaḥ |
Genitive |
नाभिकायाः
nābhikāyāḥ |
नाभिकयोः
nābhikayoḥ |
नाभिकानाम्
nābhikānām |
Locative |
नाभिकायाम्
nābhikāyām |
नाभिकयोः
nābhikayoḥ |
नाभिकासु
nābhikāsu |