Singular | Dual | Plural | |
Nominativo |
नाभिका
nābhikā |
नाभिके
nābhike |
नाभिकाः
nābhikāḥ |
Vocativo |
नाभिके
nābhike |
नाभिके
nābhike |
नाभिकाः
nābhikāḥ |
Acusativo |
नाभिकाम्
nābhikām |
नाभिके
nābhike |
नाभिकाः
nābhikāḥ |
Instrumental |
नाभिकया
nābhikayā |
नाभिकाभ्याम्
nābhikābhyām |
नाभिकाभिः
nābhikābhiḥ |
Dativo |
नाभिकायै
nābhikāyai |
नाभिकाभ्याम्
nābhikābhyām |
नाभिकाभ्यः
nābhikābhyaḥ |
Ablativo |
नाभिकायाः
nābhikāyāḥ |
नाभिकाभ्याम्
nābhikābhyām |
नाभिकाभ्यः
nābhikābhyaḥ |
Genitivo |
नाभिकायाः
nābhikāyāḥ |
नाभिकयोः
nābhikayoḥ |
नाभिकानाम्
nābhikānām |
Locativo |
नाभिकायाम्
nābhikāyām |
नाभिकयोः
nābhikayoḥ |
नाभिकासु
nābhikāsu |