| Singular | Dual | Plural |
Nominative |
नाभिकपुरम्
nābhikapuram
|
नाभिकपुरे
nābhikapure
|
नाभिकपुराणि
nābhikapurāṇi
|
Vocative |
नाभिकपुर
nābhikapura
|
नाभिकपुरे
nābhikapure
|
नाभिकपुराणि
nābhikapurāṇi
|
Accusative |
नाभिकपुरम्
nābhikapuram
|
नाभिकपुरे
nābhikapure
|
नाभिकपुराणि
nābhikapurāṇi
|
Instrumental |
नाभिकपुरेण
nābhikapureṇa
|
नाभिकपुराभ्याम्
nābhikapurābhyām
|
नाभिकपुरैः
nābhikapuraiḥ
|
Dative |
नाभिकपुराय
nābhikapurāya
|
नाभिकपुराभ्याम्
nābhikapurābhyām
|
नाभिकपुरेभ्यः
nābhikapurebhyaḥ
|
Ablative |
नाभिकपुरात्
nābhikapurāt
|
नाभिकपुराभ्याम्
nābhikapurābhyām
|
नाभिकपुरेभ्यः
nābhikapurebhyaḥ
|
Genitive |
नाभिकपुरस्य
nābhikapurasya
|
नाभिकपुरयोः
nābhikapurayoḥ
|
नाभिकपुराणाम्
nābhikapurāṇām
|
Locative |
नाभिकपुरे
nābhikapure
|
नाभिकपुरयोः
nābhikapurayoḥ
|
नाभिकपुरेषु
nābhikapureṣu
|