| Singular | Dual | Plural |
Nominativo |
नाभिकपुरम्
nābhikapuram
|
नाभिकपुरे
nābhikapure
|
नाभिकपुराणि
nābhikapurāṇi
|
Vocativo |
नाभिकपुर
nābhikapura
|
नाभिकपुरे
nābhikapure
|
नाभिकपुराणि
nābhikapurāṇi
|
Acusativo |
नाभिकपुरम्
nābhikapuram
|
नाभिकपुरे
nābhikapure
|
नाभिकपुराणि
nābhikapurāṇi
|
Instrumental |
नाभिकपुरेण
nābhikapureṇa
|
नाभिकपुराभ्याम्
nābhikapurābhyām
|
नाभिकपुरैः
nābhikapuraiḥ
|
Dativo |
नाभिकपुराय
nābhikapurāya
|
नाभिकपुराभ्याम्
nābhikapurābhyām
|
नाभिकपुरेभ्यः
nābhikapurebhyaḥ
|
Ablativo |
नाभिकपुरात्
nābhikapurāt
|
नाभिकपुराभ्याम्
nābhikapurābhyām
|
नाभिकपुरेभ्यः
nābhikapurebhyaḥ
|
Genitivo |
नाभिकपुरस्य
nābhikapurasya
|
नाभिकपुरयोः
nābhikapurayoḥ
|
नाभिकपुराणाम्
nābhikapurāṇām
|
Locativo |
नाभिकपुरे
nābhikapure
|
नाभिकपुरयोः
nābhikapurayoḥ
|
नाभिकपुरेषु
nābhikapureṣu
|