Singular | Dual | Plural | |
Nominative |
नाभिला
nābhilā |
नाभिले
nābhile |
नाभिलाः
nābhilāḥ |
Vocative |
नाभिले
nābhile |
नाभिले
nābhile |
नाभिलाः
nābhilāḥ |
Accusative |
नाभिलाम्
nābhilām |
नाभिले
nābhile |
नाभिलाः
nābhilāḥ |
Instrumental |
नाभिलया
nābhilayā |
नाभिलाभ्याम्
nābhilābhyām |
नाभिलाभिः
nābhilābhiḥ |
Dative |
नाभिलायै
nābhilāyai |
नाभिलाभ्याम्
nābhilābhyām |
नाभिलाभ्यः
nābhilābhyaḥ |
Ablative |
नाभिलायाः
nābhilāyāḥ |
नाभिलाभ्याम्
nābhilābhyām |
नाभिलाभ्यः
nābhilābhyaḥ |
Genitive |
नाभिलायाः
nābhilāyāḥ |
नाभिलयोः
nābhilayoḥ |
नाभिलानाम्
nābhilānām |
Locative |
नाभिलायाम्
nābhilāyām |
नाभिलयोः
nābhilayoḥ |
नाभिलासु
nābhilāsu |