Singular | Dual | Plural | |
Nominativo |
नाभिला
nābhilā |
नाभिले
nābhile |
नाभिलाः
nābhilāḥ |
Vocativo |
नाभिले
nābhile |
नाभिले
nābhile |
नाभिलाः
nābhilāḥ |
Acusativo |
नाभिलाम्
nābhilām |
नाभिले
nābhile |
नाभिलाः
nābhilāḥ |
Instrumental |
नाभिलया
nābhilayā |
नाभिलाभ्याम्
nābhilābhyām |
नाभिलाभिः
nābhilābhiḥ |
Dativo |
नाभिलायै
nābhilāyai |
नाभिलाभ्याम्
nābhilābhyām |
नाभिलाभ्यः
nābhilābhyaḥ |
Ablativo |
नाभिलायाः
nābhilāyāḥ |
नाभिलाभ्याम्
nābhilābhyām |
नाभिलाभ्यः
nābhilābhyaḥ |
Genitivo |
नाभिलायाः
nābhilāyāḥ |
नाभिलयोः
nābhilayoḥ |
नाभिलानाम्
nābhilānām |
Locativo |
नाभिलायाम्
nābhilāyām |
नाभिलयोः
nābhilayoḥ |
नाभिलासु
nābhilāsu |