Singular | Dual | Plural | |
Nominative |
नाभीलम्
nābhīlam |
नाभीले
nābhīle |
नाभीलानि
nābhīlāni |
Vocative |
नाभील
nābhīla |
नाभीले
nābhīle |
नाभीलानि
nābhīlāni |
Accusative |
नाभीलम्
nābhīlam |
नाभीले
nābhīle |
नाभीलानि
nābhīlāni |
Instrumental |
नाभीलेन
nābhīlena |
नाभीलाभ्याम्
nābhīlābhyām |
नाभीलैः
nābhīlaiḥ |
Dative |
नाभीलाय
nābhīlāya |
नाभीलाभ्याम्
nābhīlābhyām |
नाभीलेभ्यः
nābhīlebhyaḥ |
Ablative |
नाभीलात्
nābhīlāt |
नाभीलाभ्याम्
nābhīlābhyām |
नाभीलेभ्यः
nābhīlebhyaḥ |
Genitive |
नाभीलस्य
nābhīlasya |
नाभीलयोः
nābhīlayoḥ |
नाभीलानाम्
nābhīlānām |
Locative |
नाभीले
nābhīle |
नाभीलयोः
nābhīlayoḥ |
नाभीलेषु
nābhīleṣu |