Singular | Dual | Plural | |
Nominativo |
नाभीलम्
nābhīlam |
नाभीले
nābhīle |
नाभीलानि
nābhīlāni |
Vocativo |
नाभील
nābhīla |
नाभीले
nābhīle |
नाभीलानि
nābhīlāni |
Acusativo |
नाभीलम्
nābhīlam |
नाभीले
nābhīle |
नाभीलानि
nābhīlāni |
Instrumental |
नाभीलेन
nābhīlena |
नाभीलाभ्याम्
nābhīlābhyām |
नाभीलैः
nābhīlaiḥ |
Dativo |
नाभीलाय
nābhīlāya |
नाभीलाभ्याम्
nābhīlābhyām |
नाभीलेभ्यः
nābhīlebhyaḥ |
Ablativo |
नाभीलात्
nābhīlāt |
नाभीलाभ्याम्
nābhīlābhyām |
नाभीलेभ्यः
nābhīlebhyaḥ |
Genitivo |
नाभीलस्य
nābhīlasya |
नाभीलयोः
nābhīlayoḥ |
नाभीलानाम्
nābhīlānām |
Locativo |
नाभीले
nābhīle |
नाभीलयोः
nābhīlayoḥ |
नाभीलेषु
nābhīleṣu |