Sanskrit tools

Sanskrit declension


Declension of अगर्हिता agarhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगर्हिता agarhitā
अगर्हिते agarhite
अगर्हिताः agarhitāḥ
Vocative अगर्हिते agarhite
अगर्हिते agarhite
अगर्हिताः agarhitāḥ
Accusative अगर्हिताम् agarhitām
अगर्हिते agarhite
अगर्हिताः agarhitāḥ
Instrumental अगर्हितया agarhitayā
अगर्हिताभ्याम् agarhitābhyām
अगर्हिताभिः agarhitābhiḥ
Dative अगर्हितायै agarhitāyai
अगर्हिताभ्याम् agarhitābhyām
अगर्हिताभ्यः agarhitābhyaḥ
Ablative अगर्हितायाः agarhitāyāḥ
अगर्हिताभ्याम् agarhitābhyām
अगर्हिताभ्यः agarhitābhyaḥ
Genitive अगर्हितायाः agarhitāyāḥ
अगर्हितयोः agarhitayoḥ
अगर्हितानाम् agarhitānām
Locative अगर्हितायाम् agarhitāyām
अगर्हितयोः agarhitayoḥ
अगर्हितासु agarhitāsu