| Singular | Dual | Plural |
Nominativo |
अगर्हिता
agarhitā
|
अगर्हिते
agarhite
|
अगर्हिताः
agarhitāḥ
|
Vocativo |
अगर्हिते
agarhite
|
अगर्हिते
agarhite
|
अगर्हिताः
agarhitāḥ
|
Acusativo |
अगर्हिताम्
agarhitām
|
अगर्हिते
agarhite
|
अगर्हिताः
agarhitāḥ
|
Instrumental |
अगर्हितया
agarhitayā
|
अगर्हिताभ्याम्
agarhitābhyām
|
अगर्हिताभिः
agarhitābhiḥ
|
Dativo |
अगर्हितायै
agarhitāyai
|
अगर्हिताभ्याम्
agarhitābhyām
|
अगर्हिताभ्यः
agarhitābhyaḥ
|
Ablativo |
अगर्हितायाः
agarhitāyāḥ
|
अगर्हिताभ्याम्
agarhitābhyām
|
अगर्हिताभ्यः
agarhitābhyaḥ
|
Genitivo |
अगर्हितायाः
agarhitāyāḥ
|
अगर्हितयोः
agarhitayoḥ
|
अगर्हितानाम्
agarhitānām
|
Locativo |
अगर्हितायाम्
agarhitāyām
|
अगर्हितयोः
agarhitayoḥ
|
अगर्हितासु
agarhitāsu
|