| Singular | Dual | Plural |
Nominative |
नामधेयग्रहणम्
nāmadheyagrahaṇam
|
नामधेयग्रहणे
nāmadheyagrahaṇe
|
नामधेयग्रहणानि
nāmadheyagrahaṇāni
|
Vocative |
नामधेयग्रहण
nāmadheyagrahaṇa
|
नामधेयग्रहणे
nāmadheyagrahaṇe
|
नामधेयग्रहणानि
nāmadheyagrahaṇāni
|
Accusative |
नामधेयग्रहणम्
nāmadheyagrahaṇam
|
नामधेयग्रहणे
nāmadheyagrahaṇe
|
नामधेयग्रहणानि
nāmadheyagrahaṇāni
|
Instrumental |
नामधेयग्रहणेन
nāmadheyagrahaṇena
|
नामधेयग्रहणाभ्याम्
nāmadheyagrahaṇābhyām
|
नामधेयग्रहणैः
nāmadheyagrahaṇaiḥ
|
Dative |
नामधेयग्रहणाय
nāmadheyagrahaṇāya
|
नामधेयग्रहणाभ्याम्
nāmadheyagrahaṇābhyām
|
नामधेयग्रहणेभ्यः
nāmadheyagrahaṇebhyaḥ
|
Ablative |
नामधेयग्रहणात्
nāmadheyagrahaṇāt
|
नामधेयग्रहणाभ्याम्
nāmadheyagrahaṇābhyām
|
नामधेयग्रहणेभ्यः
nāmadheyagrahaṇebhyaḥ
|
Genitive |
नामधेयग्रहणस्य
nāmadheyagrahaṇasya
|
नामधेयग्रहणयोः
nāmadheyagrahaṇayoḥ
|
नामधेयग्रहणानाम्
nāmadheyagrahaṇānām
|
Locative |
नामधेयग्रहणे
nāmadheyagrahaṇe
|
नामधेयग्रहणयोः
nāmadheyagrahaṇayoḥ
|
नामधेयग्रहणेषु
nāmadheyagrahaṇeṣu
|