Sanskrit tools

Sanskrit declension


Declension of नामधेयग्रहण nāmadheyagrahaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नामधेयग्रहणम् nāmadheyagrahaṇam
नामधेयग्रहणे nāmadheyagrahaṇe
नामधेयग्रहणानि nāmadheyagrahaṇāni
Vocative नामधेयग्रहण nāmadheyagrahaṇa
नामधेयग्रहणे nāmadheyagrahaṇe
नामधेयग्रहणानि nāmadheyagrahaṇāni
Accusative नामधेयग्रहणम् nāmadheyagrahaṇam
नामधेयग्रहणे nāmadheyagrahaṇe
नामधेयग्रहणानि nāmadheyagrahaṇāni
Instrumental नामधेयग्रहणेन nāmadheyagrahaṇena
नामधेयग्रहणाभ्याम् nāmadheyagrahaṇābhyām
नामधेयग्रहणैः nāmadheyagrahaṇaiḥ
Dative नामधेयग्रहणाय nāmadheyagrahaṇāya
नामधेयग्रहणाभ्याम् nāmadheyagrahaṇābhyām
नामधेयग्रहणेभ्यः nāmadheyagrahaṇebhyaḥ
Ablative नामधेयग्रहणात् nāmadheyagrahaṇāt
नामधेयग्रहणाभ्याम् nāmadheyagrahaṇābhyām
नामधेयग्रहणेभ्यः nāmadheyagrahaṇebhyaḥ
Genitive नामधेयग्रहणस्य nāmadheyagrahaṇasya
नामधेयग्रहणयोः nāmadheyagrahaṇayoḥ
नामधेयग्रहणानाम् nāmadheyagrahaṇānām
Locative नामधेयग्रहणे nāmadheyagrahaṇe
नामधेयग्रहणयोः nāmadheyagrahaṇayoḥ
नामधेयग्रहणेषु nāmadheyagrahaṇeṣu