| Singular | Dual | Plural |
Nominativo |
नामधेयग्रहणम्
nāmadheyagrahaṇam
|
नामधेयग्रहणे
nāmadheyagrahaṇe
|
नामधेयग्रहणानि
nāmadheyagrahaṇāni
|
Vocativo |
नामधेयग्रहण
nāmadheyagrahaṇa
|
नामधेयग्रहणे
nāmadheyagrahaṇe
|
नामधेयग्रहणानि
nāmadheyagrahaṇāni
|
Acusativo |
नामधेयग्रहणम्
nāmadheyagrahaṇam
|
नामधेयग्रहणे
nāmadheyagrahaṇe
|
नामधेयग्रहणानि
nāmadheyagrahaṇāni
|
Instrumental |
नामधेयग्रहणेन
nāmadheyagrahaṇena
|
नामधेयग्रहणाभ्याम्
nāmadheyagrahaṇābhyām
|
नामधेयग्रहणैः
nāmadheyagrahaṇaiḥ
|
Dativo |
नामधेयग्रहणाय
nāmadheyagrahaṇāya
|
नामधेयग्रहणाभ्याम्
nāmadheyagrahaṇābhyām
|
नामधेयग्रहणेभ्यः
nāmadheyagrahaṇebhyaḥ
|
Ablativo |
नामधेयग्रहणात्
nāmadheyagrahaṇāt
|
नामधेयग्रहणाभ्याम्
nāmadheyagrahaṇābhyām
|
नामधेयग्रहणेभ्यः
nāmadheyagrahaṇebhyaḥ
|
Genitivo |
नामधेयग्रहणस्य
nāmadheyagrahaṇasya
|
नामधेयग्रहणयोः
nāmadheyagrahaṇayoḥ
|
नामधेयग्रहणानाम्
nāmadheyagrahaṇānām
|
Locativo |
नामधेयग्रहणे
nāmadheyagrahaṇe
|
नामधेयग्रहणयोः
nāmadheyagrahaṇayoḥ
|
नामधेयग्रहणेषु
nāmadheyagrahaṇeṣu
|