| Singular | Dual | Plural |
Nominative |
अन्धपूतना
andhapūtanā
|
अन्धपूतने
andhapūtane
|
अन्धपूतनाः
andhapūtanāḥ
|
Vocative |
अन्धपूतने
andhapūtane
|
अन्धपूतने
andhapūtane
|
अन्धपूतनाः
andhapūtanāḥ
|
Accusative |
अन्धपूतनाम्
andhapūtanām
|
अन्धपूतने
andhapūtane
|
अन्धपूतनाः
andhapūtanāḥ
|
Instrumental |
अन्धपूतनया
andhapūtanayā
|
अन्धपूतनाभ्याम्
andhapūtanābhyām
|
अन्धपूतनाभिः
andhapūtanābhiḥ
|
Dative |
अन्धपूतनायै
andhapūtanāyai
|
अन्धपूतनाभ्याम्
andhapūtanābhyām
|
अन्धपूतनाभ्यः
andhapūtanābhyaḥ
|
Ablative |
अन्धपूतनायाः
andhapūtanāyāḥ
|
अन्धपूतनाभ्याम्
andhapūtanābhyām
|
अन्धपूतनाभ्यः
andhapūtanābhyaḥ
|
Genitive |
अन्धपूतनायाः
andhapūtanāyāḥ
|
अन्धपूतनयोः
andhapūtanayoḥ
|
अन्धपूतनानाम्
andhapūtanānām
|
Locative |
अन्धपूतनायाम्
andhapūtanāyām
|
अन्धपूतनयोः
andhapūtanayoḥ
|
अन्धपूतनासु
andhapūtanāsu
|