| Singular | Dual | Plural |
Nominativo |
अन्धपूतना
andhapūtanā
|
अन्धपूतने
andhapūtane
|
अन्धपूतनाः
andhapūtanāḥ
|
Vocativo |
अन्धपूतने
andhapūtane
|
अन्धपूतने
andhapūtane
|
अन्धपूतनाः
andhapūtanāḥ
|
Acusativo |
अन्धपूतनाम्
andhapūtanām
|
अन्धपूतने
andhapūtane
|
अन्धपूतनाः
andhapūtanāḥ
|
Instrumental |
अन्धपूतनया
andhapūtanayā
|
अन्धपूतनाभ्याम्
andhapūtanābhyām
|
अन्धपूतनाभिः
andhapūtanābhiḥ
|
Dativo |
अन्धपूतनायै
andhapūtanāyai
|
अन्धपूतनाभ्याम्
andhapūtanābhyām
|
अन्धपूतनाभ्यः
andhapūtanābhyaḥ
|
Ablativo |
अन्धपूतनायाः
andhapūtanāyāḥ
|
अन्धपूतनाभ्याम्
andhapūtanābhyām
|
अन्धपूतनाभ्यः
andhapūtanābhyaḥ
|
Genitivo |
अन्धपूतनायाः
andhapūtanāyāḥ
|
अन्धपूतनयोः
andhapūtanayoḥ
|
अन्धपूतनानाम्
andhapūtanānām
|
Locativo |
अन्धपूतनायाम्
andhapūtanāyām
|
अन्धपूतनयोः
andhapūtanayoḥ
|
अन्धपूतनासु
andhapūtanāsu
|