| Singular | Dual | Plural |
Nominative |
अन्धालजी
andhālajī
|
अन्धालज्यौ
andhālajyau
|
अन्धालज्यः
andhālajyaḥ
|
Vocative |
अन्धालजि
andhālaji
|
अन्धालज्यौ
andhālajyau
|
अन्धालज्यः
andhālajyaḥ
|
Accusative |
अन्धालजीम्
andhālajīm
|
अन्धालज्यौ
andhālajyau
|
अन्धालजीः
andhālajīḥ
|
Instrumental |
अन्धालज्या
andhālajyā
|
अन्धालजीभ्याम्
andhālajībhyām
|
अन्धालजीभिः
andhālajībhiḥ
|
Dative |
अन्धालज्यै
andhālajyai
|
अन्धालजीभ्याम्
andhālajībhyām
|
अन्धालजीभ्यः
andhālajībhyaḥ
|
Ablative |
अन्धालज्याः
andhālajyāḥ
|
अन्धालजीभ्याम्
andhālajībhyām
|
अन्धालजीभ्यः
andhālajībhyaḥ
|
Genitive |
अन्धालज्याः
andhālajyāḥ
|
अन्धालज्योः
andhālajyoḥ
|
अन्धालजीनाम्
andhālajīnām
|
Locative |
अन्धालज्याम्
andhālajyām
|
अन्धालज्योः
andhālajyoḥ
|
अन्धालजीषु
andhālajīṣu
|