Sanskrit tools

Sanskrit declension


Declension of अन्धीकृतात्मन् andhīkṛtātman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative अन्धीकृतात्म andhīkṛtātma
अन्धीकृतात्मनी andhīkṛtātmanī
अन्धीकृतात्मानि andhīkṛtātmāni
Vocative अन्धीकृतात्म andhīkṛtātma
अन्धीकृतात्मन् andhīkṛtātman
अन्धीकृतात्मनी andhīkṛtātmanī
अन्धीकृतात्मानि andhīkṛtātmāni
Accusative अन्धीकृतात्म andhīkṛtātma
अन्धीकृतात्मनी andhīkṛtātmanī
अन्धीकृतात्मानि andhīkṛtātmāni
Instrumental अन्धीकृतात्मना andhīkṛtātmanā
अन्धीकृतात्मभ्याम् andhīkṛtātmabhyām
अन्धीकृतात्मभिः andhīkṛtātmabhiḥ
Dative अन्धीकृतात्मने andhīkṛtātmane
अन्धीकृतात्मभ्याम् andhīkṛtātmabhyām
अन्धीकृतात्मभ्यः andhīkṛtātmabhyaḥ
Ablative अन्धीकृतात्मनः andhīkṛtātmanaḥ
अन्धीकृतात्मभ्याम् andhīkṛtātmabhyām
अन्धीकृतात्मभ्यः andhīkṛtātmabhyaḥ
Genitive अन्धीकृतात्मनः andhīkṛtātmanaḥ
अन्धीकृतात्मनोः andhīkṛtātmanoḥ
अन्धीकृतात्मनाम् andhīkṛtātmanām
Locative अन्धीकृतात्मनि andhīkṛtātmani
अन्धीकृतात्मनोः andhīkṛtātmanoḥ
अन्धीकृतात्मसु andhīkṛtātmasu