Singular | Dual | Plural | |
Nominativo |
अन्धीकृतात्म
andhīkṛtātma |
अन्धीकृतात्मनी
andhīkṛtātmanī |
अन्धीकृतात्मानि
andhīkṛtātmāni |
Vocativo |
अन्धीकृतात्म
andhīkṛtātma अन्धीकृतात्मन् andhīkṛtātman |
अन्धीकृतात्मनी
andhīkṛtātmanī |
अन्धीकृतात्मानि
andhīkṛtātmāni |
Acusativo |
अन्धीकृतात्म
andhīkṛtātma |
अन्धीकृतात्मनी
andhīkṛtātmanī |
अन्धीकृतात्मानि
andhīkṛtātmāni |
Instrumental |
अन्धीकृतात्मना
andhīkṛtātmanā |
अन्धीकृतात्मभ्याम्
andhīkṛtātmabhyām |
अन्धीकृतात्मभिः
andhīkṛtātmabhiḥ |
Dativo |
अन्धीकृतात्मने
andhīkṛtātmane |
अन्धीकृतात्मभ्याम्
andhīkṛtātmabhyām |
अन्धीकृतात्मभ्यः
andhīkṛtātmabhyaḥ |
Ablativo |
अन्धीकृतात्मनः
andhīkṛtātmanaḥ |
अन्धीकृतात्मभ्याम्
andhīkṛtātmabhyām |
अन्धीकृतात्मभ्यः
andhīkṛtātmabhyaḥ |
Genitivo |
अन्धीकृतात्मनः
andhīkṛtātmanaḥ |
अन्धीकृतात्मनोः
andhīkṛtātmanoḥ |
अन्धीकृतात्मनाम्
andhīkṛtātmanām |
Locativo |
अन्धीकृतात्मनि
andhīkṛtātmani |
अन्धीकृतात्मनोः
andhīkṛtātmanoḥ |
अन्धीकृतात्मसु
andhīkṛtātmasu |