Sanskrit tools

Sanskrit declension


Declension of निरङ्गुष्ठा niraṅguṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निरङ्गुष्ठा niraṅguṣṭhā
निरङ्गुष्ठे niraṅguṣṭhe
निरङ्गुष्ठाः niraṅguṣṭhāḥ
Vocative निरङ्गुष्ठे niraṅguṣṭhe
निरङ्गुष्ठे niraṅguṣṭhe
निरङ्गुष्ठाः niraṅguṣṭhāḥ
Accusative निरङ्गुष्ठाम् niraṅguṣṭhām
निरङ्गुष्ठे niraṅguṣṭhe
निरङ्गुष्ठाः niraṅguṣṭhāḥ
Instrumental निरङ्गुष्ठया niraṅguṣṭhayā
निरङ्गुष्ठाभ्याम् niraṅguṣṭhābhyām
निरङ्गुष्ठाभिः niraṅguṣṭhābhiḥ
Dative निरङ्गुष्ठायै niraṅguṣṭhāyai
निरङ्गुष्ठाभ्याम् niraṅguṣṭhābhyām
निरङ्गुष्ठाभ्यः niraṅguṣṭhābhyaḥ
Ablative निरङ्गुष्ठायाः niraṅguṣṭhāyāḥ
निरङ्गुष्ठाभ्याम् niraṅguṣṭhābhyām
निरङ्गुष्ठाभ्यः niraṅguṣṭhābhyaḥ
Genitive निरङ्गुष्ठायाः niraṅguṣṭhāyāḥ
निरङ्गुष्ठयोः niraṅguṣṭhayoḥ
निरङ्गुष्ठानाम् niraṅguṣṭhānām
Locative निरङ्गुष्ठायाम् niraṅguṣṭhāyām
निरङ्गुष्ठयोः niraṅguṣṭhayoḥ
निरङ्गुष्ठासु niraṅguṣṭhāsu