| Singular | Dual | Plural |
Nominativo |
निरङ्गुष्ठा
niraṅguṣṭhā
|
निरङ्गुष्ठे
niraṅguṣṭhe
|
निरङ्गुष्ठाः
niraṅguṣṭhāḥ
|
Vocativo |
निरङ्गुष्ठे
niraṅguṣṭhe
|
निरङ्गुष्ठे
niraṅguṣṭhe
|
निरङ्गुष्ठाः
niraṅguṣṭhāḥ
|
Acusativo |
निरङ्गुष्ठाम्
niraṅguṣṭhām
|
निरङ्गुष्ठे
niraṅguṣṭhe
|
निरङ्गुष्ठाः
niraṅguṣṭhāḥ
|
Instrumental |
निरङ्गुष्ठया
niraṅguṣṭhayā
|
निरङ्गुष्ठाभ्याम्
niraṅguṣṭhābhyām
|
निरङ्गुष्ठाभिः
niraṅguṣṭhābhiḥ
|
Dativo |
निरङ्गुष्ठायै
niraṅguṣṭhāyai
|
निरङ्गुष्ठाभ्याम्
niraṅguṣṭhābhyām
|
निरङ्गुष्ठाभ्यः
niraṅguṣṭhābhyaḥ
|
Ablativo |
निरङ्गुष्ठायाः
niraṅguṣṭhāyāḥ
|
निरङ्गुष्ठाभ्याम्
niraṅguṣṭhābhyām
|
निरङ्गुष्ठाभ्यः
niraṅguṣṭhābhyaḥ
|
Genitivo |
निरङ्गुष्ठायाः
niraṅguṣṭhāyāḥ
|
निरङ्गुष्ठयोः
niraṅguṣṭhayoḥ
|
निरङ्गुष्ठानाम्
niraṅguṣṭhānām
|
Locativo |
निरङ्गुष्ठायाम्
niraṅguṣṭhāyām
|
निरङ्गुष्ठयोः
niraṅguṣṭhayoḥ
|
निरङ्गुष्ठासु
niraṅguṣṭhāsu
|